B 540-36 Sundarībālākavaca

Manuscript culture infobox

Filmed in: B 540/36
Title: Bālātripurākavaca
Dimensions: 12 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2147
Remarks:

Reel No. B 540/36

Inventory No. 6201

Title Sundarībālākavaca

Remarks according to the colophon, scribed to Gaurīsāratantra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 12.0 x 9.0 cm

Binding Hole

Folios 5

Lines per Folio 7

Foliation figures in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 5/2147

Manuscript Features

Excerpts

Beginning

oṁ namaḥ śrītripurāyai ||    ||

īśvara uvāca ||    ||

bālāyāḥ sadaśī(!) vidyā devatā naiva tādṛśī ||
bhogamokṣapradā caiva kathiteyaṃ maheśvarī || 1 ||

devy uvāca ||

yat tvayoktā mahādeva bālā sarvārthasiddhidā ||
bhogamokṣapradā caiva tadā siddhir na saṃśayaḥ || 2 ||

īśvara uvāca ||    ||

na jānāmi mahādevī lakṣaṇaṃ taṃtramaṃtrayoḥ ||
tene(!) daśoditaṃ vākyaṃ vācāṃ siddhikaraṃ punaḥ || 3 ||

kavacena vihinā yā sā vidyā na prasīdati ||
naiva pūjāphalaṃ vāsti upacāraśatair api || 4 || (fol. 1v1–2r5)

End

gopanīyaṃ prayatnena svayonir iva pārvatī ||
dhanaṃ yaśasyam āyuṣyaṃ putrapautravivarddhanaṃ || 18 ||

maṃtrasiddhikaraṃ puṃsāṃ bhūtapretavināśanaṃ ||
devī prītikaraṃ devi kavacaṃ paramādbhutaṃ || 19 ||

idaṃ kavacam ajñātvā yo vālāṃ bhajate dhamaḥ ||
na tasya maṃtrasiddhi[ḥ] syāt japtair vvarṣaśatair api || 20 || (fol. 4v2–5r2)

Colophon

iti gaurīsārataṃtre suṃdarībālākavacaṃ saṃpūrṇaḥ ||    || ❁ ||    || śrīr astu⟨ḥ⟩ ||    ||    || kalyāṇam astuy⟨ḥ⟩ ||    || ❁ || ❁ || ❁ || ❁ || ❁ || śrīḥ ||    || śrīḥ ||    || śrīḥ ||    || (fol. 5r2–5)

Microfilm Details

Reel No. B 540/36

Date of Filming 12-11-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 03-02-2011