B 540-36 Sundarībālākavaca
Manuscript culture infobox
Filmed in: B 540/36
Title: Bālātripurākavaca
Dimensions: 12 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2147
Remarks:
Reel No. B 540/36
Inventory No. 6201
Title Sundarībālākavaca
Remarks according to the colophon, scribed to Gaurīsāratantra
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 12.0 x 9.0 cm
Binding Hole
Folios 5
Lines per Folio 7
Foliation figures in the lower right hand margin on the verso
Place of Deposit NAK
Accession No. 5/2147
Manuscript Features
Excerpts
Beginning
oṁ namaḥ śrītripurāyai || ||
īśvara uvāca || ||
bālāyāḥ sadaśī(!) vidyā devatā naiva tādṛśī ||
bhogamokṣapradā caiva kathiteyaṃ maheśvarī || 1 ||
devy uvāca ||
yat tvayoktā mahādeva bālā sarvārthasiddhidā ||
bhogamokṣapradā caiva tadā siddhir na saṃśayaḥ || 2 ||
īśvara uvāca || ||
na jānāmi mahādevī lakṣaṇaṃ taṃtramaṃtrayoḥ ||
tene(!) daśoditaṃ vākyaṃ vācāṃ siddhikaraṃ punaḥ || 3 ||
kavacena vihinā yā sā vidyā na prasīdati ||
naiva pūjāphalaṃ vāsti upacāraśatair api || 4 || (fol. 1v1–2r5)
End
gopanīyaṃ prayatnena svayonir iva pārvatī ||
dhanaṃ yaśasyam āyuṣyaṃ putrapautravivarddhanaṃ || 18 ||
maṃtrasiddhikaraṃ puṃsāṃ bhūtapretavināśanaṃ ||
devī prītikaraṃ devi kavacaṃ paramādbhutaṃ || 19 ||
idaṃ kavacam ajñātvā yo vālāṃ bhajate dhamaḥ ||
na tasya maṃtrasiddhi[ḥ] syāt japtair vvarṣaśatair api || 20 || (fol. 4v2–5r2)
Colophon
iti gaurīsārataṃtre suṃdarībālākavacaṃ saṃpūrṇaḥ || || ❁ || || śrīr astu⟨ḥ⟩ || || || kalyāṇam astuy⟨ḥ⟩ || || ❁ || ❁ || ❁ || ❁ || ❁ || śrīḥ || || śrīḥ || || śrīḥ || || (fol. 5r2–5)
Microfilm Details
Reel No. B 540/36
Date of Filming 12-11-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 03-02-2011